श्री शिव महिम्न स्तोत्रम्

  महिम्न: पारं ते परमविदुषो यद्यसदृशी 
  स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: ।
  अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्
  ममाप्येष स्तोत्रे हर निरपवाद: परिकर: ।।१।।

  अतीत: पन्थानं तव च महिमा वाड्मनसयो – 
  रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
  स कस्य स्तोतव्य: कतिविधगुण: कस्य विषय:
  पदे त्वर्वाचीने पतति न मन: कस्य न वच: ।।२।।

  मधुस्फीता वाच: परमममृतं निर्मितवत –
  स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
  मम त्वेतां वाणीं गुणकथनपुण्येन भवत: 
  पुनामीत्यर्थेsस्मिन् पुरमथन बुद्धिर्व्यवसिता ।।३।।

  तवैश्चर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
  त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
  अभव्यानामस्मिन् वरद रमणीयामरमणीं 
  विहन्तुं व्याक्रोशीं विदधत इहैके जडधिय: ।।४।।

  किमीह: किंकाय स खलु किमुपायस्त्रिभुवनं 
  किमाधारो धाता सृजति किमुपादान इति च ।
  अतर्क्यैश्वर्ये त्वय्यनवसरदु:स्तो हतधिय: 
  कुतर्कोsयं कांश्चिन्मुखरयति मोहाय जगत: ।।५।।

  अजन्मानो लोका: किमवयववन्तोsपि जगता – 
  मधिष्ठातारं किं भवविधिरनादृत्य भवति ।
  अनीशो वा कुर्याद् भुवनजनने क: परिकरो 
  यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ।।६।।

  त्रयी सांख्यं योग: पशुपतिमतं वैष्णवमिति 
  प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च ।
  रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां 
  नृणामेको गम्यस्त्वमसि पयसामर्णव इव ।।७।।

  महोक्ष: खट्वांगं परशुरजिनं भस्म फणिन: 
  कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
  सुरास्तां तामृधिं दधति च भवद्भ्रूप्रणिहितां 
  न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ।।८।।

  ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं 
  परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
  समस्ते sप्येतस्मिन् पुरमथन तैर्विस्मित इव 
  स्तुवंजिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ।।९।।

  तवैश्चर्यं यत्नाद् यदुपरि विरिंचो हरिरध: 
  परिच्छेत्तुं यातावनलमनलस्कन्धवपुष: ।
  ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
  स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ।।१०।।

  अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं 
  दशास्यो यद् बाहूनभृत रणकण्डूपरवशान् ।
  शिर:पद्मश्रेणीरचितचरणाम्भोरुहबले: 
  स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ।।११।।

  अमुष्य त्वत्सेवासमधिगतसारं भुजवनं 
  बलात् कैलासेsपि त्वदधिवसतौ विक्रमयत: ।
  अलभ्या पातालेsप्यलसचलितांगुष्ठशिरसि 
  प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खल: ।।१२।।

  यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती – 
  मधश्चक्रे बाण: परिजनविधेयत्रिभुवन: ।
  न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयो – 
  र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनति: ।।१३।।

  अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा – 
  विधेयस्यासीद्यस्त्रिनयनविषं संहृतवत: ।
  स कल्माष: कण्ठे तव न कुरुते न श्रियमहो 
  विकारोsपि श्लाघ्यो भुवनभयभंगव्यसनिन: ।।१४।।

  असिद्धार्था नैव क्वचिदपि सदेवासुरनरे 
  निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखा: ।
  स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
  स्मर: स्मर्तव्यात्मा नहि वशिषु पथ्य: परिभव: ।।१५।।

  मही पादाघाताद् व्रजति सहसा संशयपदं 
  पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
  मुहुर्द्यौर्दौ:स्थ्यं यात्यनिभृतजटाताडिततटा 
  जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ।।१६।।

  वियद्व्यापी तारागणगुणितफेनोद्ग्मरुचि: 
  प्रवाहो वारां य: पृषतलघुदृष्ट: शिरसि ते ।
  जगद् द्वीपाकारं जलधिवलयं तेन कृतमि – 
  त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपु: ।।१७।।

  रथ: क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो 
  रथांगे चन्द्रार्कौ रथचरणपाणि: शर इति ।
  दिधक्षोस्ते कोsयं त्रिपुरतृणमाडम्बरविधि – 
  र्विधेयै: क्रीडन्त्यो न खलु परतन्त्रा: प्रभुधिय: ।।१८।।


  हरिस्ते साहस्त्रं कमलबलिमाधाय पदयो – 
  र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
  गतो भक्त्युद्रेक: परिणतिमसौ चक्रवपुषा 
  त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ।।१९।।

  क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां 
  क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
  अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं 
  श्रुतौ श्रद्धां बद्ध्वा दृढपरिकर: कर्मसु जन: ।।२०।।

  क्रियादक्षो दक्ष: क्रतुपतिरधीशस्तनुभृता – 
  मृषीणामार्त्विज्यं शरणद सदस्या: सुरगणा: ।
  क्रतुभ्रेषस्त्वत्त: क्रतुफलविधानव्यसनिनो 
  ध्रुवं कर्तु: श्रद्धाविधुरमभिचाराय हि मखा: ।।२१।।

  प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं 
  गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
  धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं 
  त्रसन्तं तेsद्यापि त्यजति न मृगव्याधरभस: ।।२२।।

  स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत्
  पुर: प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
  यदि स्त्रैणं देवी यमनिरतदेहार्धघटना – 
  दवैति त्वामद्धा बत वरद मुग्धा युवतय: ।।२३।।

  श्मशानेष्वाक्रीडा स्मरहर पिशाचा: सहचरा – 
  श्चिताभस्मलेप: स्त्रगपि नृकरोटीपरिकर: ।
  अमंगलल्यं शीलं तव भवतु नामैवमखिलं 
  तथापि स्मर्तृणां वरद परमं मंगलमसि ।।२४।।

  मन: प्रत्यक्चित्ते सविधमवधायात्तमरुत: 
  प्रहृष्यद्रोमाण: प्रमदसलिलोत्संगितदृश: ।
  यदालोक्याह्लादं हृद इव निमज्यामृतमये 
  दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ।।२५।।

  त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह – 
  स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
  परिच्छिन्नामेवं त्वयि परिणता बिभ्रतु गिरं 
  न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि ।।२६।।

  त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा – 
  नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
  तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभि: 
  समस्तं व्यस्तं त्वं शरणद गृणात्योमिति पदम् ।।२७।।

  भव: शर्वो रुद्र: पशुपतिरथोग्र: सहमहां – 
  स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
  अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि 
  प्रियायास्मै धाम्ने प्रविहितनमस्योsस्मि भवते ।।२८।।

  नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो 
  नम: क्षोदिष्ठाय स्मरहर महिष्ठाय च नम: ।
  नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो 
  नम: सर्वस्मै ते तदिदमिति शर्वाय च नम: ।।२९।।

  बहुलरजसे विश्वोत्पत्तौ भवाय नमो नम: 
  प्रबलतमसे तत्संहारे हराय नमो नम: ।
  जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नम: 
  प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नम: ।।३०।।

  कृशपरिणति चेत: क्लेशवश्यं क्व चेदं 
  क्व च तव गुणसीमोल्लंघिनी शश्वदृद्धि: ।
  इति चकितममन्दीकृत्य मां भक्तिराधाद्  
  वरद चरणयोस्ते वाक्यपुष्पोपहारम् ।।३१।।

  असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे 
  सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
  लिखति यदि गृहीत्वा शारदा सर्वकालं 
  तदपि तव गुणानामीश पारं न याति ।।३२।।

  असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले – 
  र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
  सकलगणवरिष्ठ: पुष्पदन्ताभिधानो 
  रुचिरमलघुवृत्तै: स्तोत्रमेतच्चकार ।।३३।।

  अहरहरनवद्यं धूर्जटे: स्तोत्रमेतत् 
  पठति परमभक्त्या शुद्धचित्त: पुमान् य: ।
  स भवति शिवलोके रुद्रतुल्यस्तथात्र 
  प्रचुरतरधनायु: पुत्रवान् कीर्तिमांश्च ।।३४।।

  दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिका: क्रिया: ।
  महिम्न: स्तवपाठस्य कलां नार्हन्ति षोडशीम् ।।३५।।

  आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम् ।
  अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् ।।३६।।

  महेशान्नापरो देवो महिम्नो नापरा स्तुति: ।
  अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरो: परम् ।।३७।।

  कुसुमदशननामा सर्वगन्धर्वराज: 
  शिशुशशिधरमौलेर्देवदेवस्य दास: ।
  स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् 
  स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्न: ।।३८।।

  सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं 
  पठति यदि मनुष्य: प्रांजलिर्नान्यचेता: ।
  व्रजति शिवसमीपं किन्नरै: स्तूयमान: 
  स्तवनमिदममोघं पुष्पदन्तप्रणितम्  ।।३९।।

  श्रीपुष्पदन्तमुखपंकजनिर्गतेन 
  स्तोत्रेण किल्बिषहरेण हरप्रियेण ।
  कण्ठस्थितेन पठितेन समाहितेन 
  सुप्रीणितो भवति भूतपतिर्महेश: ।।४०।।

  इत्येषा वाड्मयी पूजा श्रीमच्छंकरपादयो: ।
  अर्पिता तेन देवेश: प्रीयतां मे सदाशिव: ।।४१।।

  तव तत्त्वं न जानामि कीदृशोsसि महेश्वर ।
  यादृशोsसि महादेव तादृशाय नमो नम: ।।४२।।

  एककालं द्विकालं वा त्रिकालं य: पठेन्नर: ।
  सर्वपापविनिर्मुक्त: शिवलोके महीयते ।।४३।।

  यदक्षरं पदभ्रष्टं मात्राहीनं च यदभवेत् । 
  तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ।। ४४ ।।

  अन्यथा शरणम् नास्ति त्वमेव शरणम् मम् । 
  तस्मान कारून भावेन रक्ष रक्ष महेश्वरा ।। ४५ ।।

  ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । 
  पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ४६ ।।