अथ पञ्चमोऽध्यायः



नमकं

हरिः नमस्ते रुद्र मन्यवे उत ते इषवे नमः बाहुभ्यामुत ते नमः १॥


या ते रुद्र शिवा तनूरघोराऽपापकाशिनी

तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि २॥


यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे

शिवां गिरित्रतां कुरु मा हिंसीः पुरुषं जगत् ३॥


शिवेन वचसा त्वा गिरिशच्छा वदामसि

यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् ४॥


अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक्

अहींश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योःधराचीः परासुव ५॥


असौ यस्ताम्रोऽरुण उत बभ्रुः सुमङ्गलः

ये चैनं रुद्रा अभितो दिक्षु श्रिताः सहस्रशः एषां हेड अवेमहे ६॥


असौ योऽवसर्पति नीलग्रीवो विलोहितः

उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः दृष्टो मृडयाति नः ७॥


नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे

अथो येऽस्य सत्त्वानोऽहं तेभ्योऽकरं नमः ८॥


प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्

याश्च ते हस्ते इषवः परा ता भगवो वप ९॥


विज्यं धनुः कपर्दिनो विशल्यो बाणवानुत

अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः १०॥


या ते हेतिर्मीढुष्टम हस्तै बभूव ते धनु

तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिभुज ११॥


परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः

अथो ईषुधिस्तवारेऽस्मन्निधेहि तम् १२॥


अवतत्त्य धनुस्त्वं सहस्राक्ष शतेषुधे

निशीर्य शल्यानां मुखाः शिवो नः सुमना भव १३॥


नमस्ते आयुधायानातताय धृष्णवे

उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने १४॥


मा नो महान्तमुत मा नोऽर्भकं मा उक्षमुत मा उक्षितम्

मा नो वधीः पितरं मा उत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः १५॥


मा नस्तोके तनये मा आयुषि मा नो गोषु मा नोऽश्वेषु रीरिषः

मा नो वीरान् रुद्र भामिनो वधीर्हविष्म॑न्तः सदमित्त्वा हवामहे १६॥


नमो हिरण्यबाहवे सेनान्ये दिशां पतये नमो नमो वृक्षेभ्यो

हरिकेशेभ्यः पशूनां पतये नमो नमः शष्पिञ्जराय त्विषीमते

पथीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो १७॥


नमो बभ्लुशाय व्याधिनेऽन्नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो

नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूतायाहन्त्यै वनानां पतये नमो नमो रोहिताय १८॥


नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां

पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो उच्चैर्घोषायाक्रन्दयते

पत्तीनां पतये नमो नमः कृत्स्नायतया १९॥


नमः कृत्स्नायतया धावते तसत्त्वनां पतये नमो नमः सहमानाय निव्याधिने

आव्याधिनीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो निचेरवे

परिचरायारण्यानां पतये नमो नमो वञ्चते २०॥


नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां

पतये नमो नमः सृकायिभ्यो जिघांसद्भ्यो मुष्णतां पतये नमो नमोऽसिमद्भ्यो

नक्तञ्चरद्भ्यो विकृन्तानां पतये नमः २१॥


नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो

धन्वाविभ्यश्च वो नमो नम

आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम

आयच्छद्भ्योऽस्यद्भ्यश्च वो नमो नमो विसृजद्भ्यःः २२॥


नमो विसृजद्भ्यो विध्यद्भ्यश्च वो नमो नमः स्वपद्भ्यो

 जाग्रद्भ्यश्च वो नमो नमः

शयानेभ्य आसीनेभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः २३॥


नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमोऽश्वेभ्योऽश्वपतिभ्यश्च वो नमो नम

व्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृंहतीभ्यश्च वो नमो नमो गणेभ्यः २४॥


नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो

नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो

नमः सेनाभ्यः २५॥


नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमः क्षत्तृभ्यः

सङ्ग्रहीतृभ्यश्च वो नमो नमो महद्भ्यो अर्भकेभ्यश्च वो नमः २६॥


नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो

नमो निषादेभ्यः पुञ्जिष्टेभ्यश्च वो नमो नमः श्वनिभ्यो मृगयुभ्यश्च वो नमो

नमः श्वभ्यः २७॥


नमः श्वभ्यः श्वपतिभ्यश्च वो नमो नमो भवाय रुद्राय नमः शर्वाय

पशुपतये नमो नीलग्रीवाय शितिकण्ठाय नमः कपर्दिने २८॥


नमः कपर्दिने व्युप्तकेशाय नमः सहस्राक्षाय शतधन्वने नमो

गिरिशयाय शिपिविष्टाय नमो मीढुष्टमाय चेषुमते नमो ह्रस्वाय २९॥


नमो ह्रस्वाय वामनाय नमो बृहते वर्षीयसे नमो वृद्धाय

सवृधे नमोऽग्र्याय प्रथमाय नम आशवे ३०॥


नम आशवे चाजिराय नमः शीघ्राय शीभ्याय नम

ऊर्म्याय चावस्वन्याय नमो नादेयाय द्वीप्याय ३१॥


नमो ज्येष्ठाय कनिष्ठाय नमः पूर्वजाय चापरजाय नमो मध्यमाय चापगल्भाय

नमो जघन्याय बुध्न्याय नमः सोभ्याय ३२॥


नमः सोभ्याय प्रतिसर्याय नमो याम्याय क्षेम्याय नमः श्लोक्याय

चावसान्याय नम उर्वर्याय खल्याय नमो वन्याय ३३॥


नमो वन्याय कक्ष्याय नमः श्रवाय प्रतिश्रवाय नम

आशुषेणाय चाशुरथाय नमः शूराय चावभेदिने नमो बिल्मिने ३४॥


नमो बिल्मिने कवचिने नमो वर्मिणे वरूथिने नमः श्रुताय॑

श्रुतसेनाय नमो दुन्दुभ्याय चाहनन्याय नमो धृष्णवे ३५॥


नमो धृष्णवे प्रमृशाय नमो निषङ्गिणे चेषुधिमते नमस्तीक्ष्णेषवे

चायुधिने नमः स्वायुधाय सुधन्वने ३६॥


नम स्रुत्याय पथ्याय नमः काट्याय नीप्याय नमः कुल्याय

सरस्याय नमो नादेयाय वैशन्ताय नमः कूप्याय ३७॥


नमो कूप्याय चावट्याय नमो वीध्राय चातप्याय नमो मेध्याय

विद्युत्याय नमो वार्याय चावर्षाय नमो वात्याय ३८॥


नमो वात्याय रेष्म्याय नमो वास्तव्याय वास्तुपाय नमः सोमाय

रुद्राय नमस्ताम्राय चारुणाय नमः शङ्गवे ३९॥


नमः शङ्गवे पशुपतये नम उग्राय भीमाय नमोऽग्रेवधाय दूरेवुधाय

नमो हन्त्रे हनीयसे नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय ४०॥


नमः शम्भवाय मयोभवाय नमः शङ्कराय मयस्कराय

नमः शिवाय शिवतराय ४१॥


नमः पार्याय चावार्याय नमः प्रतरणाय चोत्तरणाय नमस्तीर्थ्याय कूल्याय

नमुह शव्याय फेन्याय नमः सिकत्याय ४२॥


नमः सिकत्याय प्रवाह्याय नमः किंशिलाय क्षयणाय

नमः कपर्दिने पुलस्तये नम इरिण्याय प्रपथ्याय नमो व्रज्याय ४३॥


नमो व्रज्याय गोष्ठ्याय नमस्तल्प्याय गेह्याय नमो हृदयाय

निवेष्प्याय नमः काट्याय गह्वरेष्ठाय नमः शुष्क्याय ४४॥


नमः शुष्क्याय हरित्याय नमः पांसव्याय रजस्याय नमो लोप्या॑य चोलप्याय

नम ऊर्व्याय सूर्व्याय नमः पर्णाय ४५॥


नमः पर्णाय पर्णशदाय नम उद्गरमाणाय चाभिघ्नते नम आखिदते

प्रखिदते नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमो नमो वः किरिकेभ्यो

देवानां हृदयेभ्यो नमो विचिन्वत्केभ्यो नमो विक्षिणत्केभ्यो नम आनिर्हतेभ्यः ४६॥


द्रापेऽअन्धसस्पते दरिद्र नीललोहित आसां प्रजानामेषां

पशूनां मा भेर्मा रोङ्मा नः किञ्चनाममत् ४७॥


इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः

यथा शमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामेऽअस्मिन्ननातुरम् ४८॥


या ते रुद्र शिवा तनूः शिवा विश्वाहा भेषजी

शिवा रुतस्य भेषजी तया नो मृड जीवसे ४९॥


परि नो रुद्रस्य हेति वृणक्तु त्वेषस्य दुर्मतिरघायोः

अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृड ५०॥


मीढुष्टम शिव॑तम शिवो नः सुमना भव

परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ५१॥


विकिरिद्र विलोहित नमस्तेऽअस्तु भगवः

यास्ते सहस्रं हेतयोऽन्यमस्मन्निवपन्तु ताः ५२॥


सहस्राणि सहस्रशो बाह्वोस्तव हेतयः

तासामीशानो भगवः पराचीना मुखाः कृधि ५३॥


असङ्ख्याता सहस्राणि ये रुद्रा अधिभूम्याम्

तेषां सहस्रयोजने धन्वान्यवतन्मसि ५४॥


अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि

तेषां सहस्त्रयोजने धन्वान्यवतन्मसि ५५॥


नीलग्रीवाः शितिकण्ठाः दिवां रुद्राः उपश्रिताः

तेषां सहस्रयोजने धन्वान्यवतन्मसि ५६॥


नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः

तेषां सहस्रयोजने धन्वान्यवतन्मसि ५७॥


ये वृक्षेषु शष्पिञ्जराः नीलग्रीवाः विलोहिताः

तेषां सहस्रयोजने धन्वान्यवतन्मसि ५८॥


ये भूतानामधिपतयो विशिखासः कपर्दिन

तेषां सहस्रयोजने धन्वान्यवतन्मसि ५९॥


ये पथां पथिरक्षयः ऐलबृदाः आयुर्युधः

तेषां सहस्रयोजने धन्वान्यवतन्मसि ६०॥


ये तीर्थानि प्रचरन्ति सृकाहस्ताः निषङ्गिणः

तेषां सहस्रयोजने धन्वान्यवतन्मसि ६१॥


येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान्

तेषां सहस्रयोजने धन्वान्यवतन्मसि ६२॥


एतावन्तश्च भूयांसश्च दिशो रुद्राः वितस्थिरे

तेषां सहस्रयोजने धन्वान्यवतन्मसि ६३॥


नमोऽस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषवः

तेभ्यो दश प्राचीर्दर्श दक्षिणाः दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः

तेभ्यो नमोऽस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि

तमेषां जम्भे दध्मः ६४॥


नमोऽस्तु रुद्रेभ्यो येऽन्तरिक्षे येषां वातः इषवः

तेभ्यो दश प्राचीर्दश दक्षिणाः दश प्रतीचीर्दशोदीचीर्दशोर्ध्वाः

तेभ्यो नमोऽस्तु ते नऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि

तमेषां जम्भे दध्मः ६५॥


नमोऽस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवः

तेभ्यो दश प्राचीर्दश दक्षिणाः दश प्रतीचीर्दशोचीर्दशोर्ध्वाः

तेभ्यो नमोऽस्तु ते नोऽवन्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि

तमेषां जम्भे दध्मः ६६॥


इति रुद्रे पञ्चमोऽध्यायः