अथ द्वितीयोऽध्यायः ।



अथ पुरुष सूक्तम् -

हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

स भूमिं सर्वतः स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥


पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।

उतामृतत्त्वस्येशानो यदन्नेनातिरोहति ॥ २॥


एतावानस्य महिमाऽतो ज्यायाँश्च पूरुषः ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३॥


त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।

ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ ४॥


ततो विराडजायत विराजो अधि पूरुषः ।

स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ५॥


तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।

पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ ६॥


तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।

छन्दाꣳसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ ७॥


तस्मादश्वा अजायन्त ये के चोभयादतः ।

गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ ८॥


तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।

तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ९॥


यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।

मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥ १०॥


ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।

ऊरू तदस्य यद्वैश्यः पद्भ्याꣳ शूद्रो अजायत ॥ ११॥


चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ १२॥


नाभ्या आसीदन्तरिक्षꣳ शीर्ष्णो द्यौः समवर्तत ।

पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥ १३॥


यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ १४॥


सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ १५॥


यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६॥


अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसाच्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताग्रे ।

तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तमर्त्यस्य॒ देवत्वमाजा॑न॒मग्रे ॥ १७॥


वेदा॒हमे॒तं पुरु॑षं म॒हान्तम् । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।

तमे॒वं वि॒दित्वा मृत्युमत्येति । नान्यः पन्था॑ विद्य॒तेऽयनाय ॥ १८॥


प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।

तस्य॒ योनिम् परि॑पश्यन्ति॒ धीराः । तस्मिन् ह तस्थुः भुवनानि विश्वा ॥ १९॥


यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां पु॒रोहि॑तः ।

पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥ २०॥


रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तो दे॒वा अग्रे॒ तद॑ब्रुवन् ।

यस्त्वै॒वं ब्राह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अस॒न् वशे ॥ २१॥


श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ

 अ॒हो॒रा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पमश्विनौ॒ व्यात्तम्

इ॒ष्णन्निषाणामुं म॑ इषाण ।  सर्व॑लोकं म इषाण ॥ २२॥


ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं यज्ञप॑तये । दैवीस्स्व॒स्तिर॑स्तु नः ।

स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे । शं चतु॑ष्पदे ।

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।


॥ इति शुक्लयजुर्वेदीयपुरुषसूक्तं सम्पूर्णम् ॥


इति रुद्रे द्वितीयोऽध्यायः ॥ २